Declension table of ?abhāvayatī

Deva

FeminineSingularDualPlural
Nominativeabhāvayatī abhāvayatyau abhāvayatyaḥ
Vocativeabhāvayati abhāvayatyau abhāvayatyaḥ
Accusativeabhāvayatīm abhāvayatyau abhāvayatīḥ
Instrumentalabhāvayatyā abhāvayatībhyām abhāvayatībhiḥ
Dativeabhāvayatyai abhāvayatībhyām abhāvayatībhyaḥ
Ablativeabhāvayatyāḥ abhāvayatībhyām abhāvayatībhyaḥ
Genitiveabhāvayatyāḥ abhāvayatyoḥ abhāvayatīnām
Locativeabhāvayatyām abhāvayatyoḥ abhāvayatīṣu

Compound abhāvayati - abhāvayatī -

Adverb -abhāvayati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria