Declension table of ?abhṛśa

Deva

MasculineSingularDualPlural
Nominativeabhṛśaḥ abhṛśau abhṛśāḥ
Vocativeabhṛśa abhṛśau abhṛśāḥ
Accusativeabhṛśam abhṛśau abhṛśān
Instrumentalabhṛśena abhṛśābhyām abhṛśaiḥ abhṛśebhiḥ
Dativeabhṛśāya abhṛśābhyām abhṛśebhyaḥ
Ablativeabhṛśāt abhṛśābhyām abhṛśebhyaḥ
Genitiveabhṛśasya abhṛśayoḥ abhṛśānām
Locativeabhṛśe abhṛśayoḥ abhṛśeṣu

Compound abhṛśa -

Adverb -abhṛśam -abhṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria