Declension table of ?abhṛtyātmanā

Deva

FeminineSingularDualPlural
Nominativeabhṛtyātmanā abhṛtyātmane abhṛtyātmanāḥ
Vocativeabhṛtyātmane abhṛtyātmane abhṛtyātmanāḥ
Accusativeabhṛtyātmanām abhṛtyātmane abhṛtyātmanāḥ
Instrumentalabhṛtyātmanayā abhṛtyātmanābhyām abhṛtyātmanābhiḥ
Dativeabhṛtyātmanāyai abhṛtyātmanābhyām abhṛtyātmanābhyaḥ
Ablativeabhṛtyātmanāyāḥ abhṛtyātmanābhyām abhṛtyātmanābhyaḥ
Genitiveabhṛtyātmanāyāḥ abhṛtyātmanayoḥ abhṛtyātmanānām
Locativeabhṛtyātmanāyām abhṛtyātmanayoḥ abhṛtyātmanāsu

Adverb -abhṛtyātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria