Declension table of ?abdhimaṇḍūkī

Deva

FeminineSingularDualPlural
Nominativeabdhimaṇḍūkī abdhimaṇḍūkyau abdhimaṇḍūkyaḥ
Vocativeabdhimaṇḍūki abdhimaṇḍūkyau abdhimaṇḍūkyaḥ
Accusativeabdhimaṇḍūkīm abdhimaṇḍūkyau abdhimaṇḍūkīḥ
Instrumentalabdhimaṇḍūkyā abdhimaṇḍūkībhyām abdhimaṇḍūkībhiḥ
Dativeabdhimaṇḍūkyai abdhimaṇḍūkībhyām abdhimaṇḍūkībhyaḥ
Ablativeabdhimaṇḍūkyāḥ abdhimaṇḍūkībhyām abdhimaṇḍūkībhyaḥ
Genitiveabdhimaṇḍūkyāḥ abdhimaṇḍūkyoḥ abdhimaṇḍūkīnām
Locativeabdhimaṇḍūkyām abdhimaṇḍūkyoḥ abdhimaṇḍūkīṣu

Compound abdhimaṇḍūki - abdhimaṇḍūkī -

Adverb -abdhimaṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria