सुबन्तावली ?अब्दपर्यय

Roma

पुमान्एकद्विबहु
प्रथमाअब्दपर्ययः अब्दपर्ययौ अब्दपर्ययाः
सम्बोधनम्अब्दपर्यय अब्दपर्ययौ अब्दपर्ययाः
द्वितीयाअब्दपर्ययम् अब्दपर्ययौ अब्दपर्ययान्
तृतीयाअब्दपर्ययेण अब्दपर्ययाभ्याम् अब्दपर्ययैः अब्दपर्ययेभिः
चतुर्थीअब्दपर्ययाय अब्दपर्ययाभ्याम् अब्दपर्ययेभ्यः
पञ्चमीअब्दपर्ययात् अब्दपर्ययाभ्याम् अब्दपर्ययेभ्यः
षष्ठीअब्दपर्ययस्य अब्दपर्यययोः अब्दपर्ययाणाम्
सप्तमीअब्दपर्यये अब्दपर्यययोः अब्दपर्ययेषु

समास अब्दपर्यय

अव्यय ॰अब्दपर्ययम् ॰अब्दपर्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria