Declension table of ?abdaivatā

Deva

FeminineSingularDualPlural
Nominativeabdaivatā abdaivate abdaivatāḥ
Vocativeabdaivate abdaivate abdaivatāḥ
Accusativeabdaivatām abdaivate abdaivatāḥ
Instrumentalabdaivatayā abdaivatābhyām abdaivatābhiḥ
Dativeabdaivatāyai abdaivatābhyām abdaivatābhyaḥ
Ablativeabdaivatāyāḥ abdaivatābhyām abdaivatābhyaḥ
Genitiveabdaivatāyāḥ abdaivatayoḥ abdaivatānām
Locativeabdaivatāyām abdaivatayoḥ abdaivatāsu

Adverb -abdaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria