Declension table of ?abdārdha

Deva

NeuterSingularDualPlural
Nominativeabdārdham abdārdhe abdārdhāni
Vocativeabdārdha abdārdhe abdārdhāni
Accusativeabdārdham abdārdhe abdārdhāni
Instrumentalabdārdhena abdārdhābhyām abdārdhaiḥ
Dativeabdārdhāya abdārdhābhyām abdārdhebhyaḥ
Ablativeabdārdhāt abdārdhābhyām abdārdhebhyaḥ
Genitiveabdārdhasya abdārdhayoḥ abdārdhānām
Locativeabdārdhe abdārdhayoḥ abdārdheṣu

Compound abdārdha -

Adverb -abdārdham -abdārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria