Declension table of ?abbhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabbhakṣaṇam abbhakṣaṇe abbhakṣaṇāni
Vocativeabbhakṣaṇa abbhakṣaṇe abbhakṣaṇāni
Accusativeabbhakṣaṇam abbhakṣaṇe abbhakṣaṇāni
Instrumentalabbhakṣaṇena abbhakṣaṇābhyām abbhakṣaṇaiḥ
Dativeabbhakṣaṇāya abbhakṣaṇābhyām abbhakṣaṇebhyaḥ
Ablativeabbhakṣaṇāt abbhakṣaṇābhyām abbhakṣaṇebhyaḥ
Genitiveabbhakṣaṇasya abbhakṣaṇayoḥ abbhakṣaṇānām
Locativeabbhakṣaṇe abbhakṣaṇayoḥ abbhakṣaṇeṣu

Compound abbhakṣaṇa -

Adverb -abbhakṣaṇam -abbhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria