सुबन्तावली ?अबन्धन

Roma

पुमान्एकद्विबहु
प्रथमाअबन्धनः अबन्धनौ अबन्धनाः
सम्बोधनम्अबन्धन अबन्धनौ अबन्धनाः
द्वितीयाअबन्धनम् अबन्धनौ अबन्धनान्
तृतीयाअबन्धनेन अबन्धनाभ्याम् अबन्धनैः अबन्धनेभिः
चतुर्थीअबन्धनाय अबन्धनाभ्याम् अबन्धनेभ्यः
पञ्चमीअबन्धनात् अबन्धनाभ्याम् अबन्धनेभ्यः
षष्ठीअबन्धनस्य अबन्धनयोः अबन्धनानाम्
सप्तमीअबन्धने अबन्धनयोः अबन्धनेषु

समास अबन्धन

अव्यय ॰अबन्धनम् ॰अबन्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria