सुबन्तावली ?अबन्धक

Roma

पुमान्एकद्विबहु
प्रथमाअबन्धकः अबन्धकौ अबन्धकाः
सम्बोधनम्अबन्धक अबन्धकौ अबन्धकाः
द्वितीयाअबन्धकम् अबन्धकौ अबन्धकान्
तृतीयाअबन्धकेन अबन्धकाभ्याम् अबन्धकैः अबन्धकेभिः
चतुर्थीअबन्धकाय अबन्धकाभ्याम् अबन्धकेभ्यः
पञ्चमीअबन्धकात् अबन्धकाभ्याम् अबन्धकेभ्यः
षष्ठीअबन्धकस्य अबन्धकयोः अबन्धकानाम्
सप्तमीअबन्धके अबन्धकयोः अबन्धकेषु

समास अबन्धक

अव्यय ॰अबन्धकम् ॰अबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria