सुबन्तावली ?अबलवता

Roma

स्त्रीएकद्विबहु
प्रथमाअबलवता अबलवते अबलवताः
सम्बोधनम्अबलवते अबलवते अबलवताः
द्वितीयाअबलवताम् अबलवते अबलवताः
तृतीयाअबलवतया अबलवताभ्याम् अबलवताभिः
चतुर्थीअबलवतायै अबलवताभ्याम् अबलवताभ्यः
पञ्चमीअबलवतायाः अबलवताभ्याम् अबलवताभ्यः
षष्ठीअबलवतायाः अबलवतयोः अबलवतानाम्
सप्तमीअबलवतायाम् अबलवतयोः अबलवतासु

अव्यय ॰अबलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria