सुबन्तावली ?अबह्वचा

Roma

स्त्रीएकद्विबहु
प्रथमाअबह्वचा अबह्वचे अबह्वचाः
सम्बोधनम्अबह्वचे अबह्वचे अबह्वचाः
द्वितीयाअबह्वचाम् अबह्वचे अबह्वचाः
तृतीयाअबह्वचया अबह्वचाभ्याम् अबह्वचाभिः
चतुर्थीअबह्वचायै अबह्वचाभ्याम् अबह्वचाभ्यः
पञ्चमीअबह्वचायाः अबह्वचाभ्याम् अबह्वचाभ्यः
षष्ठीअबह्वचायाः अबह्वचयोः अबह्वचानाम्
सप्तमीअबह्वचायाम् अबह्वचयोः अबह्वचासु

अव्यय ॰अबह्वचम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria