सुबन्तावली ?अबह्वच्

Roma

पुमान्एकद्विबहु
प्रथमाअबह्वङ् अबह्वञ्चौ अबह्वञ्चः
सम्बोधनम्अबह्वङ् अबह्वञ्चौ अबह्वञ्चः
द्वितीयाअबह्वञ्चम् अबह्वञ्चौ अबहूचः
तृतीयाअबहूचा अबह्वग्भ्याम् अबह्वग्भिः
चतुर्थीअबहूचे अबह्वग्भ्याम् अबह्वग्भ्यः
पञ्चमीअबहूचः अबह्वग्भ्याम् अबह्वग्भ्यः
षष्ठीअबहूचः अबहूचोः अबहूचाम्
सप्तमीअबहूचि अबहूचोः अबह्वक्षु

समास अबह्वक्

अव्यय ॰अबह्वङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria