सुबन्तावली ?अबहिर्वासस्

Roma

पुमान्एकद्विबहु
प्रथमाअबहिर्वासाः अबहिर्वाससौ अबहिर्वाससः
सम्बोधनम्अबहिर्वासः अबहिर्वाससौ अबहिर्वाससः
द्वितीयाअबहिर्वाससम् अबहिर्वाससौ अबहिर्वाससः
तृतीयाअबहिर्वाससा अबहिर्वासोभ्याम् अबहिर्वासोभिः
चतुर्थीअबहिर्वाससे अबहिर्वासोभ्याम् अबहिर्वासोभ्यः
पञ्चमीअबहिर्वाससः अबहिर्वासोभ्याम् अबहिर्वासोभ्यः
षष्ठीअबहिर्वाससः अबहिर्वाससोः अबहिर्वाससाम्
सप्तमीअबहिर्वाससि अबहिर्वाससोः अबहिर्वासःसु

समास अबहिर्वासस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria