Declension table of āñjineya

Deva

MasculineSingularDualPlural
Nominativeāñjineyaḥ āñjineyau āñjineyāḥ
Vocativeāñjineya āñjineyau āñjineyāḥ
Accusativeāñjineyam āñjineyau āñjineyān
Instrumentalāñjineyena āñjineyābhyām āñjineyaiḥ
Dativeāñjineyāya āñjineyābhyām āñjineyebhyaḥ
Ablativeāñjineyāt āñjineyābhyām āñjineyebhyaḥ
Genitiveāñjineyasya āñjineyayoḥ āñjineyānām
Locativeāñjineye āñjineyayoḥ āñjineyeṣu

Compound āñjineya -

Adverb -āñjineyam -āñjineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria