Declension table of ?āñjiga

Deva

MasculineSingularDualPlural
Nominativeāñjigaḥ āñjigau āñjigāḥ
Vocativeāñjiga āñjigau āñjigāḥ
Accusativeāñjigam āñjigau āñjigān
Instrumentalāñjigena āñjigābhyām āñjigaiḥ āñjigebhiḥ
Dativeāñjigāya āñjigābhyām āñjigebhyaḥ
Ablativeāñjigāt āñjigābhyām āñjigebhyaḥ
Genitiveāñjigasya āñjigayoḥ āñjigānām
Locativeāñjige āñjigayoḥ āñjigeṣu

Compound āñjiga -

Adverb -āñjigam -āñjigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria