Declension table of ?āśyamāna

Deva

NeuterSingularDualPlural
Nominativeāśyamānam āśyamāne āśyamānāni
Vocativeāśyamāna āśyamāne āśyamānāni
Accusativeāśyamānam āśyamāne āśyamānāni
Instrumentalāśyamānena āśyamānābhyām āśyamānaiḥ
Dativeāśyamānāya āśyamānābhyām āśyamānebhyaḥ
Ablativeāśyamānāt āśyamānābhyām āśyamānebhyaḥ
Genitiveāśyamānasya āśyamānayoḥ āśyamānānām
Locativeāśyamāne āśyamānayoḥ āśyamāneṣu

Compound āśyamāna -

Adverb -āśyamānam -āśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria