Declension table of ?āśvasikā

Deva

FeminineSingularDualPlural
Nominativeāśvasikā āśvasike āśvasikāḥ
Vocativeāśvasike āśvasike āśvasikāḥ
Accusativeāśvasikām āśvasike āśvasikāḥ
Instrumentalāśvasikayā āśvasikābhyām āśvasikābhiḥ
Dativeāśvasikāyai āśvasikābhyām āśvasikābhyaḥ
Ablativeāśvasikāyāḥ āśvasikābhyām āśvasikābhyaḥ
Genitiveāśvasikāyāḥ āśvasikayoḥ āśvasikānām
Locativeāśvasikāyām āśvasikayoḥ āśvasikāsu

Adverb -āśvasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria