Declension table of ?āśvasana

Deva

NeuterSingularDualPlural
Nominativeāśvasanam āśvasane āśvasanāni
Vocativeāśvasana āśvasane āśvasanāni
Accusativeāśvasanam āśvasane āśvasanāni
Instrumentalāśvasanena āśvasanābhyām āśvasanaiḥ
Dativeāśvasanāya āśvasanābhyām āśvasanebhyaḥ
Ablativeāśvasanāt āśvasanābhyām āśvasanebhyaḥ
Genitiveāśvasanasya āśvasanayoḥ āśvasanānām
Locativeāśvasane āśvasanayoḥ āśvasaneṣu

Compound āśvasana -

Adverb -āśvasanam -āśvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria