Declension table of ?āśvasaka

Deva

NeuterSingularDualPlural
Nominativeāśvasakam āśvasake āśvasakāni
Vocativeāśvasaka āśvasake āśvasakāni
Accusativeāśvasakam āśvasake āśvasakāni
Instrumentalāśvasakena āśvasakābhyām āśvasakaiḥ
Dativeāśvasakāya āśvasakābhyām āśvasakebhyaḥ
Ablativeāśvasakāt āśvasakābhyām āśvasakebhyaḥ
Genitiveāśvasakasya āśvasakayoḥ āśvasakānām
Locativeāśvasake āśvasakayoḥ āśvasakeṣu

Compound āśvasaka -

Adverb -āśvasakam -āśvasakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria