Declension table of ?āśvasa

Deva

MasculineSingularDualPlural
Nominativeāśvasaḥ āśvasau āśvasāḥ
Vocativeāśvasa āśvasau āśvasāḥ
Accusativeāśvasam āśvasau āśvasān
Instrumentalāśvasena āśvasābhyām āśvasaiḥ āśvasebhiḥ
Dativeāśvasāya āśvasābhyām āśvasebhyaḥ
Ablativeāśvasāt āśvasābhyām āśvasebhyaḥ
Genitiveāśvasasya āśvasayoḥ āśvasānām
Locativeāśvase āśvasayoḥ āśvaseṣu

Compound āśvasa -

Adverb -āśvasam -āśvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria