सुबन्तावली ?आश्वपस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआश्वपः आश्वपसी आश्वपांसि
सम्बोधनम्आश्वपः आश्वपसी आश्वपांसि
द्वितीयाआश्वपः आश्वपसी आश्वपांसि
तृतीयाआश्वपसा आश्वपोभ्याम् आश्वपोभिः
चतुर्थीआश्वपसे आश्वपोभ्याम् आश्वपोभ्यः
पञ्चमीआश्वपसः आश्वपोभ्याम् आश्वपोभ्यः
षष्ठीआश्वपसः आश्वपसोः आश्वपसाम्
सप्तमीआश्वपसि आश्वपसोः आश्वपःसु

समास आश्वपस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria