Declension table of ?āśvamedhikā

Deva

FeminineSingularDualPlural
Nominativeāśvamedhikā āśvamedhike āśvamedhikāḥ
Vocativeāśvamedhike āśvamedhike āśvamedhikāḥ
Accusativeāśvamedhikām āśvamedhike āśvamedhikāḥ
Instrumentalāśvamedhikayā āśvamedhikābhyām āśvamedhikābhiḥ
Dativeāśvamedhikāyai āśvamedhikābhyām āśvamedhikābhyaḥ
Ablativeāśvamedhikāyāḥ āśvamedhikābhyām āśvamedhikābhyaḥ
Genitiveāśvamedhikāyāḥ āśvamedhikayoḥ āśvamedhikānām
Locativeāśvamedhikāyām āśvamedhikayoḥ āśvamedhikāsu

Adverb -āśvamedhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria