Declension table of ?āśvalāyanīyā

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanīyā āśvalāyanīye āśvalāyanīyāḥ
Vocativeāśvalāyanīye āśvalāyanīye āśvalāyanīyāḥ
Accusativeāśvalāyanīyām āśvalāyanīye āśvalāyanīyāḥ
Instrumentalāśvalāyanīyayā āśvalāyanīyābhyām āśvalāyanīyābhiḥ
Dativeāśvalāyanīyāyai āśvalāyanīyābhyām āśvalāyanīyābhyaḥ
Ablativeāśvalāyanīyāyāḥ āśvalāyanīyābhyām āśvalāyanīyābhyaḥ
Genitiveāśvalāyanīyāyāḥ āśvalāyanīyayoḥ āśvalāyanīyānām
Locativeāśvalāyanīyāyām āśvalāyanīyayoḥ āśvalāyanīyāsu

Adverb -āśvalāyanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria