Declension table of ?āśvalāyanaśākhin

Deva

MasculineSingularDualPlural
Nominativeāśvalāyanaśākhī āśvalāyanaśākhinau āśvalāyanaśākhinaḥ
Vocativeāśvalāyanaśākhin āśvalāyanaśākhinau āśvalāyanaśākhinaḥ
Accusativeāśvalāyanaśākhinam āśvalāyanaśākhinau āśvalāyanaśākhinaḥ
Instrumentalāśvalāyanaśākhinā āśvalāyanaśākhibhyām āśvalāyanaśākhibhiḥ
Dativeāśvalāyanaśākhine āśvalāyanaśākhibhyām āśvalāyanaśākhibhyaḥ
Ablativeāśvalāyanaśākhinaḥ āśvalāyanaśākhibhyām āśvalāyanaśākhibhyaḥ
Genitiveāśvalāyanaśākhinaḥ āśvalāyanaśākhinoḥ āśvalāyanaśākhinām
Locativeāśvalāyanaśākhini āśvalāyanaśākhinoḥ āśvalāyanaśākhiṣu

Compound āśvalāyanaśākhi -

Adverb -āśvalāyanaśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria