सुबन्तावली ?आश्वबली

Roma

स्त्रीएकद्विबहु
प्रथमाआश्वबली आश्वबल्यौ आश्वबल्यः
सम्बोधनम्आश्वबलि आश्वबल्यौ आश्वबल्यः
द्वितीयाआश्वबलीम् आश्वबल्यौ आश्वबलीः
तृतीयाआश्वबल्या आश्वबलीभ्याम् आश्वबलीभिः
चतुर्थीआश्वबल्यै आश्वबलीभ्याम् आश्वबलीभ्यः
पञ्चमीआश्वबल्याः आश्वबलीभ्याम् आश्वबलीभ्यः
षष्ठीआश्वबल्याः आश्वबल्योः आश्वबलीनाम्
सप्तमीआश्वबल्याम् आश्वबल्योः आश्वबलीषु

समास आश्वबलि आश्वबली

अव्यय ॰आश्वबलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria