Declension table of āśukārin

Deva

MasculineSingularDualPlural
Nominativeāśukārī āśukāriṇau āśukāriṇaḥ
Vocativeāśukārin āśukāriṇau āśukāriṇaḥ
Accusativeāśukāriṇam āśukāriṇau āśukāriṇaḥ
Instrumentalāśukāriṇā āśukāribhyām āśukāribhiḥ
Dativeāśukāriṇe āśukāribhyām āśukāribhyaḥ
Ablativeāśukāriṇaḥ āśukāribhyām āśukāribhyaḥ
Genitiveāśukāriṇaḥ āśukāriṇoḥ āśukāriṇām
Locativeāśukāriṇi āśukāriṇoḥ āśukāriṣu

Compound āśukāri -

Adverb -āśukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria