Declension table of ?āśubodhā

Deva

FeminineSingularDualPlural
Nominativeāśubodhā āśubodhe āśubodhāḥ
Vocativeāśubodhe āśubodhe āśubodhāḥ
Accusativeāśubodhām āśubodhe āśubodhāḥ
Instrumentalāśubodhayā āśubodhābhyām āśubodhābhiḥ
Dativeāśubodhāyai āśubodhābhyām āśubodhābhyaḥ
Ablativeāśubodhāyāḥ āśubodhābhyām āśubodhābhyaḥ
Genitiveāśubodhāyāḥ āśubodhayoḥ āśubodhānām
Locativeāśubodhāyām āśubodhayoḥ āśubodhāsu

Adverb -āśubodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria