सुबन्तावली ?आश्रुत्कर्ण

Roma

पुमान्एकद्विबहु
प्रथमाआश्रुत्कर्णः आश्रुत्कर्णौ आश्रुत्कर्णाः
सम्बोधनम्आश्रुत्कर्ण आश्रुत्कर्णौ आश्रुत्कर्णाः
द्वितीयाआश्रुत्कर्णम् आश्रुत्कर्णौ आश्रुत्कर्णान्
तृतीयाआश्रुत्कर्णेन आश्रुत्कर्णाभ्याम् आश्रुत्कर्णैः आश्रुत्कर्णेभिः
चतुर्थीआश्रुत्कर्णाय आश्रुत्कर्णाभ्याम् आश्रुत्कर्णेभ्यः
पञ्चमीआश्रुत्कर्णात् आश्रुत्कर्णाभ्याम् आश्रुत्कर्णेभ्यः
षष्ठीआश्रुत्कर्णस्य आश्रुत्कर्णयोः आश्रुत्कर्णानाम्
सप्तमीआश्रुत्कर्णे आश्रुत्कर्णयोः आश्रुत्कर्णेषु

समास आश्रुत्कर्ण

अव्यय ॰आश्रुत्कर्णम् ॰आश्रुत्कर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria