Declension table of ?āśrayabhūtā

Deva

FeminineSingularDualPlural
Nominativeāśrayabhūtā āśrayabhūte āśrayabhūtāḥ
Vocativeāśrayabhūte āśrayabhūte āśrayabhūtāḥ
Accusativeāśrayabhūtām āśrayabhūte āśrayabhūtāḥ
Instrumentalāśrayabhūtayā āśrayabhūtābhyām āśrayabhūtābhiḥ
Dativeāśrayabhūtāyai āśrayabhūtābhyām āśrayabhūtābhyaḥ
Ablativeāśrayabhūtāyāḥ āśrayabhūtābhyām āśrayabhūtābhyaḥ
Genitiveāśrayabhūtāyāḥ āśrayabhūtayoḥ āśrayabhūtānām
Locativeāśrayabhūtāyām āśrayabhūtayoḥ āśrayabhūtāsu

Adverb -āśrayabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria