Declension table of ?āśravaṇa

Deva

NeuterSingularDualPlural
Nominativeāśravaṇam āśravaṇe āśravaṇāni
Vocativeāśravaṇa āśravaṇe āśravaṇāni
Accusativeāśravaṇam āśravaṇe āśravaṇāni
Instrumentalāśravaṇena āśravaṇābhyām āśravaṇaiḥ
Dativeāśravaṇāya āśravaṇābhyām āśravaṇebhyaḥ
Ablativeāśravaṇāt āśravaṇābhyām āśravaṇebhyaḥ
Genitiveāśravaṇasya āśravaṇayoḥ āśravaṇānām
Locativeāśravaṇe āśravaṇayoḥ āśravaṇeṣu

Compound āśravaṇa -

Adverb -āśravaṇam -āśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria