सुबन्तावली ?आश्रावितप्रत्याश्रावित

Roma

नपुंसकम्एकद्विबहु
प्रथमाआश्रावितप्रत्याश्रावितम् आश्रावितप्रत्याश्राविते आश्रावितप्रत्याश्रावितानि
सम्बोधनम्आश्रावितप्रत्याश्रावित आश्रावितप्रत्याश्राविते आश्रावितप्रत्याश्रावितानि
द्वितीयाआश्रावितप्रत्याश्रावितम् आश्रावितप्रत्याश्राविते आश्रावितप्रत्याश्रावितानि
तृतीयाआश्रावितप्रत्याश्रावितेन आश्रावितप्रत्याश्राविताभ्याम् आश्रावितप्रत्याश्रावितैः
चतुर्थीआश्रावितप्रत्याश्राविताय आश्रावितप्रत्याश्राविताभ्याम् आश्रावितप्रत्याश्रावितेभ्यः
पञ्चमीआश्रावितप्रत्याश्रावितात् आश्रावितप्रत्याश्राविताभ्याम् आश्रावितप्रत्याश्रावितेभ्यः
षष्ठीआश्रावितप्रत्याश्रावितस्य आश्रावितप्रत्याश्रावितयोः आश्रावितप्रत्याश्रावितानाम्
सप्तमीआश्रावितप्रत्याश्राविते आश्रावितप्रत्याश्रावितयोः आश्रावितप्रत्याश्रावितेषु

समास आश्रावितप्रत्याश्रावित

अव्यय ॰आश्रावितप्रत्याश्रावितम् ॰आश्रावितप्रत्याश्रावितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria