Declension table of ?āśivas

Deva

NeuterSingularDualPlural
Nominativeāśivat āśuṣī āśivāṃsi
Vocativeāśivat āśuṣī āśivāṃsi
Accusativeāśivat āśuṣī āśivāṃsi
Instrumentalāśuṣā āśivadbhyām āśivadbhiḥ
Dativeāśuṣe āśivadbhyām āśivadbhyaḥ
Ablativeāśuṣaḥ āśivadbhyām āśivadbhyaḥ
Genitiveāśuṣaḥ āśuṣoḥ āśuṣām
Locativeāśuṣi āśuṣoḥ āśivatsu

Compound āśivat -

Adverb -āśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria