Declension table of ?āśitavatī

Deva

FeminineSingularDualPlural
Nominativeāśitavatī āśitavatyau āśitavatyaḥ
Vocativeāśitavati āśitavatyau āśitavatyaḥ
Accusativeāśitavatīm āśitavatyau āśitavatīḥ
Instrumentalāśitavatyā āśitavatībhyām āśitavatībhiḥ
Dativeāśitavatyai āśitavatībhyām āśitavatībhyaḥ
Ablativeāśitavatyāḥ āśitavatībhyām āśitavatībhyaḥ
Genitiveāśitavatyāḥ āśitavatyoḥ āśitavatīnām
Locativeāśitavatyām āśitavatyoḥ āśitavatīṣu

Compound āśitavati - āśitavatī -

Adverb -āśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria