Declension table of ?āśitavat

Deva

NeuterSingularDualPlural
Nominativeāśitavat āśitavantī āśitavatī āśitavanti
Vocativeāśitavat āśitavantī āśitavatī āśitavanti
Accusativeāśitavat āśitavantī āśitavatī āśitavanti
Instrumentalāśitavatā āśitavadbhyām āśitavadbhiḥ
Dativeāśitavate āśitavadbhyām āśitavadbhyaḥ
Ablativeāśitavataḥ āśitavadbhyām āśitavadbhyaḥ
Genitiveāśitavataḥ āśitavatoḥ āśitavatām
Locativeāśitavati āśitavatoḥ āśitavatsu

Adverb -āśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria