Declension table of ?āśitavat

Deva

MasculineSingularDualPlural
Nominativeāśitavān āśitavantau āśitavantaḥ
Vocativeāśitavan āśitavantau āśitavantaḥ
Accusativeāśitavantam āśitavantau āśitavataḥ
Instrumentalāśitavatā āśitavadbhyām āśitavadbhiḥ
Dativeāśitavate āśitavadbhyām āśitavadbhyaḥ
Ablativeāśitavataḥ āśitavadbhyām āśitavadbhyaḥ
Genitiveāśitavataḥ āśitavatoḥ āśitavatām
Locativeāśitavati āśitavatoḥ āśitavatsu

Compound āśitavat -

Adverb -āśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria