Declension table of ?āśitā

Deva

FeminineSingularDualPlural
Nominativeāśitā āśite āśitāḥ
Vocativeāśite āśite āśitāḥ
Accusativeāśitām āśite āśitāḥ
Instrumentalāśitayā āśitābhyām āśitābhiḥ
Dativeāśitāyai āśitābhyām āśitābhyaḥ
Ablativeāśitāyāḥ āśitābhyām āśitābhyaḥ
Genitiveāśitāyāḥ āśitayoḥ āśitānām
Locativeāśitāyām āśitayoḥ āśitāsu

Adverb -āśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria