Declension table of ?āścaryavatī

Deva

FeminineSingularDualPlural
Nominativeāścaryavatī āścaryavatyau āścaryavatyaḥ
Vocativeāścaryavati āścaryavatyau āścaryavatyaḥ
Accusativeāścaryavatīm āścaryavatyau āścaryavatīḥ
Instrumentalāścaryavatyā āścaryavatībhyām āścaryavatībhiḥ
Dativeāścaryavatyai āścaryavatībhyām āścaryavatībhyaḥ
Ablativeāścaryavatyāḥ āścaryavatībhyām āścaryavatībhyaḥ
Genitiveāścaryavatyāḥ āścaryavatyoḥ āścaryavatīnām
Locativeāścaryavatyām āścaryavatyoḥ āścaryavatīṣu

Compound āścaryavati - āścaryavatī -

Adverb -āścaryavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria