Declension table of ?āśayitavyā

Deva

FeminineSingularDualPlural
Nominativeāśayitavyā āśayitavye āśayitavyāḥ
Vocativeāśayitavye āśayitavye āśayitavyāḥ
Accusativeāśayitavyām āśayitavye āśayitavyāḥ
Instrumentalāśayitavyayā āśayitavyābhyām āśayitavyābhiḥ
Dativeāśayitavyāyai āśayitavyābhyām āśayitavyābhyaḥ
Ablativeāśayitavyāyāḥ āśayitavyābhyām āśayitavyābhyaḥ
Genitiveāśayitavyāyāḥ āśayitavyayoḥ āśayitavyānām
Locativeāśayitavyāyām āśayitavyayoḥ āśayitavyāsu

Adverb -āśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria