Declension table of ?āśayitavya

Deva

MasculineSingularDualPlural
Nominativeāśayitavyaḥ āśayitavyau āśayitavyāḥ
Vocativeāśayitavya āśayitavyau āśayitavyāḥ
Accusativeāśayitavyam āśayitavyau āśayitavyān
Instrumentalāśayitavyena āśayitavyābhyām āśayitavyaiḥ āśayitavyebhiḥ
Dativeāśayitavyāya āśayitavyābhyām āśayitavyebhyaḥ
Ablativeāśayitavyāt āśayitavyābhyām āśayitavyebhyaḥ
Genitiveāśayitavyasya āśayitavyayoḥ āśayitavyānām
Locativeāśayitavye āśayitavyayoḥ āśayitavyeṣu

Compound āśayitavya -

Adverb -āśayitavyam -āśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria