Declension table of ?āśayiṣyat

Deva

MasculineSingularDualPlural
Nominativeāśayiṣyan āśayiṣyantau āśayiṣyantaḥ
Vocativeāśayiṣyan āśayiṣyantau āśayiṣyantaḥ
Accusativeāśayiṣyantam āśayiṣyantau āśayiṣyataḥ
Instrumentalāśayiṣyatā āśayiṣyadbhyām āśayiṣyadbhiḥ
Dativeāśayiṣyate āśayiṣyadbhyām āśayiṣyadbhyaḥ
Ablativeāśayiṣyataḥ āśayiṣyadbhyām āśayiṣyadbhyaḥ
Genitiveāśayiṣyataḥ āśayiṣyatoḥ āśayiṣyatām
Locativeāśayiṣyati āśayiṣyatoḥ āśayiṣyatsu

Compound āśayiṣyat -

Adverb -āśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria