Declension table of ?āśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāśayiṣyamāṇam āśayiṣyamāṇe āśayiṣyamāṇāni
Vocativeāśayiṣyamāṇa āśayiṣyamāṇe āśayiṣyamāṇāni
Accusativeāśayiṣyamāṇam āśayiṣyamāṇe āśayiṣyamāṇāni
Instrumentalāśayiṣyamāṇena āśayiṣyamāṇābhyām āśayiṣyamāṇaiḥ
Dativeāśayiṣyamāṇāya āśayiṣyamāṇābhyām āśayiṣyamāṇebhyaḥ
Ablativeāśayiṣyamāṇāt āśayiṣyamāṇābhyām āśayiṣyamāṇebhyaḥ
Genitiveāśayiṣyamāṇasya āśayiṣyamāṇayoḥ āśayiṣyamāṇānām
Locativeāśayiṣyamāṇe āśayiṣyamāṇayoḥ āśayiṣyamāṇeṣu

Compound āśayiṣyamāṇa -

Adverb -āśayiṣyamāṇam -āśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria