Declension table of ?āśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāśayiṣyamāṇaḥ āśayiṣyamāṇau āśayiṣyamāṇāḥ
Vocativeāśayiṣyamāṇa āśayiṣyamāṇau āśayiṣyamāṇāḥ
Accusativeāśayiṣyamāṇam āśayiṣyamāṇau āśayiṣyamāṇān
Instrumentalāśayiṣyamāṇena āśayiṣyamāṇābhyām āśayiṣyamāṇaiḥ āśayiṣyamāṇebhiḥ
Dativeāśayiṣyamāṇāya āśayiṣyamāṇābhyām āśayiṣyamāṇebhyaḥ
Ablativeāśayiṣyamāṇāt āśayiṣyamāṇābhyām āśayiṣyamāṇebhyaḥ
Genitiveāśayiṣyamāṇasya āśayiṣyamāṇayoḥ āśayiṣyamāṇānām
Locativeāśayiṣyamāṇe āśayiṣyamāṇayoḥ āśayiṣyamāṇeṣu

Compound āśayiṣyamāṇa -

Adverb -āśayiṣyamāṇam -āśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria