Declension table of ?āśayat

Deva

NeuterSingularDualPlural
Nominativeāśayat āśayantī āśayatī āśayanti
Vocativeāśayat āśayantī āśayatī āśayanti
Accusativeāśayat āśayantī āśayatī āśayanti
Instrumentalāśayatā āśayadbhyām āśayadbhiḥ
Dativeāśayate āśayadbhyām āśayadbhyaḥ
Ablativeāśayataḥ āśayadbhyām āśayadbhyaḥ
Genitiveāśayataḥ āśayatoḥ āśayatām
Locativeāśayati āśayatoḥ āśayatsu

Adverb -āśayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria