सुबन्तावली ?आशयत्

Roma

पुमान्एकद्विबहु
प्रथमाआशयन् आशयन्तौ आशयन्तः
सम्बोधनम्आशयन् आशयन्तौ आशयन्तः
द्वितीयाआशयन्तम् आशयन्तौ आशयतः
तृतीयाआशयता आशयद्भ्याम् आशयद्भिः
चतुर्थीआशयते आशयद्भ्याम् आशयद्भ्यः
पञ्चमीआशयतः आशयद्भ्याम् आशयद्भ्यः
षष्ठीआशयतः आशयतोः आशयताम्
सप्तमीआशयति आशयतोः आशयत्सु

समास आशयत्

अव्यय ॰आशयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria