Declension table of ?āśayat

Deva

MasculineSingularDualPlural
Nominativeāśayan āśayantau āśayantaḥ
Vocativeāśayan āśayantau āśayantaḥ
Accusativeāśayantam āśayantau āśayataḥ
Instrumentalāśayatā āśayadbhyām āśayadbhiḥ
Dativeāśayate āśayadbhyām āśayadbhyaḥ
Ablativeāśayataḥ āśayadbhyām āśayadbhyaḥ
Genitiveāśayataḥ āśayatoḥ āśayatām
Locativeāśayati āśayatoḥ āśayatsu

Compound āśayat -

Adverb -āśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria