Declension table of ?āśayamānā

Deva

FeminineSingularDualPlural
Nominativeāśayamānā āśayamāne āśayamānāḥ
Vocativeāśayamāne āśayamāne āśayamānāḥ
Accusativeāśayamānām āśayamāne āśayamānāḥ
Instrumentalāśayamānayā āśayamānābhyām āśayamānābhiḥ
Dativeāśayamānāyai āśayamānābhyām āśayamānābhyaḥ
Ablativeāśayamānāyāḥ āśayamānābhyām āśayamānābhyaḥ
Genitiveāśayamānāyāḥ āśayamānayoḥ āśayamānānām
Locativeāśayamānāyām āśayamānayoḥ āśayamānāsu

Adverb -āśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria