Declension table of ?āśayamāna

Deva

MasculineSingularDualPlural
Nominativeāśayamānaḥ āśayamānau āśayamānāḥ
Vocativeāśayamāna āśayamānau āśayamānāḥ
Accusativeāśayamānam āśayamānau āśayamānān
Instrumentalāśayamānena āśayamānābhyām āśayamānaiḥ āśayamānebhiḥ
Dativeāśayamānāya āśayamānābhyām āśayamānebhyaḥ
Ablativeāśayamānāt āśayamānābhyām āśayamānebhyaḥ
Genitiveāśayamānasya āśayamānayoḥ āśayamānānām
Locativeāśayamāne āśayamānayoḥ āśayamāneṣu

Compound āśayamāna -

Adverb -āśayamānam -āśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria