Declension table of ?āśarīrā

Deva

FeminineSingularDualPlural
Nominativeāśarīrā āśarīre āśarīrāḥ
Vocativeāśarīre āśarīre āśarīrāḥ
Accusativeāśarīrām āśarīre āśarīrāḥ
Instrumentalāśarīrayā āśarīrābhyām āśarīrābhiḥ
Dativeāśarīrāyai āśarīrābhyām āśarīrābhyaḥ
Ablativeāśarīrāyāḥ āśarīrābhyām āśarīrābhyaḥ
Genitiveāśarīrāyāḥ āśarīrayoḥ āśarīrāṇām
Locativeāśarīrāyām āśarīrayoḥ āśarīrāsu

Adverb -āśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria