सुबन्तावली ?आशर

Roma

पुमान्एकद्विबहु
प्रथमाआशरः आशरौ आशराः
सम्बोधनम्आशर आशरौ आशराः
द्वितीयाआशरम् आशरौ आशरान्
तृतीयाआशरेण आशराभ्याम् आशरैः आशरेभिः
चतुर्थीआशराय आशराभ्याम् आशरेभ्यः
पञ्चमीआशरात् आशराभ्याम् आशरेभ्यः
षष्ठीआशरस्य आशरयोः आशराणाम्
सप्तमीआशरे आशरयोः आशरेषु

समास आशर

अव्यय ॰आशरम् ॰आशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria